कृदन्तरूपाणि - प्र + भी - ञिभी भये - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रभयणम्
अनीयर्
प्रभयणीयः - प्रभयणीया
ण्वुल्
प्रभायकः - प्रभायिका
तुमुँन्
प्रभेतुम्
तव्य
प्रभेतव्यः - प्रभेतव्या
तृच्
प्रभेता - प्रभेत्री
ल्यप्
प्रभीय
क्तवतुँ
प्रभीतवान् - प्रभीतवती
क्त
प्रभीतः - प्रभीता
शतृँ
प्रबिभ्यत् / प्रबिभ्यद् - प्रबिभ्यती
शानच्
प्रबिभ्याणः - प्रबिभ्याणा
यत्
प्रभेयः - प्रभेया
अच्
प्रभयः - प्रभया
क्तिन्
प्रभीतिः


सनादि प्रत्ययाः

उपसर्गाः