कृदन्तरूपाणि - निर् + भी - ञिभी भये - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्भयणम्
अनीयर्
निर्भयणीयः - निर्भयणीया
ण्वुल्
निर्भायकः - निर्भायिका
तुमुँन्
निर्भेतुम्
तव्य
निर्भेतव्यः - निर्भेतव्या
तृच्
निर्भेता - निर्भेत्री
ल्यप्
निर्भीय
क्तवतुँ
निर्भीतवान् - निर्भीतवती
क्त
निर्भीतः - निर्भीता
शतृँ
निर्बिभ्यत् / निर्बिभ्यद् - निर्बिभ्यती
शानच्
निर्बिभ्याणः - निर्बिभ्याणा
यत्
निर्भेयः - निर्भेया
अच्
निर्भयः - निर्भया
क्तिन्
निर्भीतिः


सनादि प्रत्ययाः

उपसर्गाः