कृदन्तरूपाणि - परा + भी - ञिभी भये - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराभयणम्
अनीयर्
पराभयणीयः - पराभयणीया
ण्वुल्
पराभायकः - पराभायिका
तुमुँन्
पराभेतुम्
तव्य
पराभेतव्यः - पराभेतव्या
तृच्
पराभेता - पराभेत्री
ल्यप्
पराभीय
क्तवतुँ
पराभीतवान् - पराभीतवती
क्त
पराभीतः - पराभीता
शतृँ
पराबिभ्यत् / पराबिभ्यद् - पराबिभ्यती
शानच्
पराबिभ्याणः - पराबिभ्याणा
यत्
पराभेयः - पराभेया
अच्
पराभयः - पराभया
क्तिन्
पराभीतिः


सनादि प्रत्ययाः

उपसर्गाः