कृदन्तरूपाणि - अभि + गूर्द् + णिच्+सन् - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिजुगुर्दयिषणम्
अनीयर्
अभिजुगुर्दयिषणीयः - अभिजुगुर्दयिषणीया
ण्वुल्
अभिजुगुर्दयिषकः - अभिजुगुर्दयिषिका
तुमुँन्
अभिजुगुर्दयिषितुम्
तव्य
अभिजुगुर्दयिषितव्यः - अभिजुगुर्दयिषितव्या
तृच्
अभिजुगुर्दयिषिता - अभिजुगुर्दयिषित्री
ल्यप्
अभिजुगुर्दयिष्य
क्तवतुँ
अभिजुगुर्दयिषितवान् - अभिजुगुर्दयिषितवती
क्त
अभिजुगुर्दयिषितः - अभिजुगुर्दयिषिता
शतृँ
अभिजुगुर्दयिषन् - अभिजुगुर्दयिषन्ती
शानच्
अभिजुगुर्दयिषमाणः - अभिजुगुर्दयिषमाणा
यत्
अभिजुगुर्दयिष्यः - अभिजुगुर्दयिष्या
अच्
अभिजुगुर्दयिषः - अभिजुगुर्दयिषा
घञ्
अभिजुगुर्दयिषः
अभिजुगुर्दयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः