कृदन्तरूपाणि - गूर्द् + णिच्+सन् - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जुगुर्दयिषणम्
अनीयर्
जुगुर्दयिषणीयः - जुगुर्दयिषणीया
ण्वुल्
जुगुर्दयिषकः - जुगुर्दयिषिका
तुमुँन्
जुगुर्दयिषितुम्
तव्य
जुगुर्दयिषितव्यः - जुगुर्दयिषितव्या
तृच्
जुगुर्दयिषिता - जुगुर्दयिषित्री
क्त्वा
जुगुर्दयिषित्वा
क्तवतुँ
जुगुर्दयिषितवान् - जुगुर्दयिषितवती
क्त
जुगुर्दयिषितः - जुगुर्दयिषिता
शतृँ
जुगुर्दयिषन् - जुगुर्दयिषन्ती
शानच्
जुगुर्दयिषमाणः - जुगुर्दयिषमाणा
यत्
जुगुर्दयिष्यः - जुगुर्दयिष्या
अच्
जुगुर्दयिषः - जुगुर्दयिषा
घञ्
जुगुर्दयिषः
जुगुर्दयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः