कृदन्तरूपाणि - अति + गूर्द् + णिच्+सन् - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिजुगुर्दयिषणम्
अनीयर्
अतिजुगुर्दयिषणीयः - अतिजुगुर्दयिषणीया
ण्वुल्
अतिजुगुर्दयिषकः - अतिजुगुर्दयिषिका
तुमुँन्
अतिजुगुर्दयिषितुम्
तव्य
अतिजुगुर्दयिषितव्यः - अतिजुगुर्दयिषितव्या
तृच्
अतिजुगुर्दयिषिता - अतिजुगुर्दयिषित्री
ल्यप्
अतिजुगुर्दयिष्य
क्तवतुँ
अतिजुगुर्दयिषितवान् - अतिजुगुर्दयिषितवती
क्त
अतिजुगुर्दयिषितः - अतिजुगुर्दयिषिता
शतृँ
अतिजुगुर्दयिषन् - अतिजुगुर्दयिषन्ती
शानच्
अतिजुगुर्दयिषमाणः - अतिजुगुर्दयिषमाणा
यत्
अतिजुगुर्दयिष्यः - अतिजुगुर्दयिष्या
अच्
अतिजुगुर्दयिषः - अतिजुगुर्दयिषा
घञ्
अतिजुगुर्दयिषः
अतिजुगुर्दयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः