कृदन्तरूपाणि - अधि + गूर्द् + णिच्+सन् - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिजुगुर्दयिषणम्
अनीयर्
अधिजुगुर्दयिषणीयः - अधिजुगुर्दयिषणीया
ण्वुल्
अधिजुगुर्दयिषकः - अधिजुगुर्दयिषिका
तुमुँन्
अधिजुगुर्दयिषितुम्
तव्य
अधिजुगुर्दयिषितव्यः - अधिजुगुर्दयिषितव्या
तृच्
अधिजुगुर्दयिषिता - अधिजुगुर्दयिषित्री
ल्यप्
अधिजुगुर्दयिष्य
क्तवतुँ
अधिजुगुर्दयिषितवान् - अधिजुगुर्दयिषितवती
क्त
अधिजुगुर्दयिषितः - अधिजुगुर्दयिषिता
शतृँ
अधिजुगुर्दयिषन् - अधिजुगुर्दयिषन्ती
शानच्
अधिजुगुर्दयिषमाणः - अधिजुगुर्दयिषमाणा
यत्
अधिजुगुर्दयिष्यः - अधिजुगुर्दयिष्या
अच्
अधिजुगुर्दयिषः - अधिजुगुर्दयिषा
घञ्
अधिजुगुर्दयिषः
अधिजुगुर्दयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः