कृदन्तरूपाणि - अभि + गूर्द् - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिगुर्दनम्
अनीयर्
अभिगुर्दनीयः - अभिगुर्दनीया
ण्वुल्
अभिगुर्दकः - अभिगुर्दिका
तुमुँन्
अभिगुर्दितुम्
तव्य
अभिगुर्दितव्यः - अभिगुर्दितव्या
तृच्
अभिगुर्दिता - अभिगुर्दित्री
ल्यप्
अभिगुर्द्य
क्तवतुँ
अभिगुर्दितवान् - अभिगुर्दितवती
क्त
अभिगुर्दितः - अभिगुर्दिता
शानच्
अभिगुर्दमानः - अभिगुर्दमाना
यत्
अभिगुर्द्यः - अभिगुर्द्या
अच्
अभिगुर्दः - अभिगुर्दा
घञ्
अभिगुर्दः
क्तिन्
अभिगुर्तिः / अभिगुर्त्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः