कृदन्तरूपाणि - अभि + आङ् + यम् - यमँ उपरमे यमोऽपरिवेषणे न मित् १९५३ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्यायमनम्
अनीयर्
अभ्यायमनीयः - अभ्यायमनीया
ण्वुल्
अभ्यायामकः - अभ्यायामिका
तुमुँन्
अभ्यायन्तुम्
तव्य
अभ्यायन्तव्यः - अभ्यायन्तव्या
तृच्
अभ्यायन्ता - अभ्यायन्त्री
ल्यप्
अभ्यायत्य / अभ्यायम्य
क्तवतुँ
अभ्यायतवान् - अभ्यायतवती
क्त
अभ्यायतः - अभ्यायता
शतृँ
अभ्यायच्छन् - अभ्यायच्छन्ती
शानच्
अभ्यायच्छमानः - अभ्यायच्छमाना
ण्यत्
अभ्यायाम्यः - अभ्यायाम्या
अच्
अभ्यायमः - अभ्यायमा
घञ्
अभ्यायामः
क्तिन्
अभ्यायतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः