कृदन्तरूपाणि - अभि + सम् + यम् - यमँ उपरमे यमोऽपरिवेषणे न मित् १९५३ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसय्ँयमनम् / अभिसंयमनम्
अनीयर्
अभिसय्ँयमनीयः / अभिसंयमनीयः - अभिसय्ँयमनीया / अभिसंयमनीया
ण्वुल्
अभिसय्ँयामकः / अभिसंयामकः - अभिसय्ँयामिका / अभिसंयामिका
तुमुँन्
अभिसय्ँयन्तुम् / अभिसंयन्तुम्
तव्य
अभिसय्ँयन्तव्यः / अभिसंयन्तव्यः - अभिसय्ँयन्तव्या / अभिसंयन्तव्या
तृच्
अभिसय्ँयन्ता / अभिसंयन्ता - अभिसय्ँयन्त्री / अभिसंयन्त्री
ल्यप्
अभिसय्ँयत्य / अभिसंयत्य / अभिसय्ँयम्य / अभिसंयम्य
क्तवतुँ
अभिसय्ँयतवान् / अभिसंयतवान् - अभिसय्ँयतवती / अभिसंयतवती
क्त
अभिसय्ँयतः / अभिसंयतः - अभिसय्ँयता / अभिसंयता
शतृँ
अभिसय्ँयच्छन् / अभिसंयच्छन् - अभिसय्ँयच्छन्ती / अभिसंयच्छन्ती
शानच्
अभिसय्ँयच्छमानः / अभिसंयच्छमानः - अभिसय्ँयच्छमाना / अभिसंयच्छमाना
ण्यत्
अभिसय्ँयाम्यः / अभिसंयाम्यः - अभिसय्ँयाम्या / अभिसंयाम्या
अच्
अभिसय्ँयमः / अभिसंयमः - अभिसय्ँयमा - अभिसंयमा
घञ्
अभिसय्ँयामः / अभिसंयामः
क्तिन्
अभिसय्ँयतिः / अभिसंयतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः