कृदन्तरूपाणि - अभि + यम् - यमँ उपरमे यमोऽपरिवेषणे न मित् १९५३ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभियमनम्
अनीयर्
अभियमनीयः - अभियमनीया
ण्वुल्
अभियामकः - अभियामिका
तुमुँन्
अभियन्तुम्
तव्य
अभियन्तव्यः - अभियन्तव्या
तृच्
अभियन्ता - अभियन्त्री
ल्यप्
अभियत्य / अभियम्य
क्तवतुँ
अभियतवान् - अभियतवती
क्त
अभियतः - अभियता
शतृँ
अभियच्छन् - अभियच्छन्ती
ण्यत्
अभियाम्यः - अभियाम्या
अच्
अभियमः - अभियमा
घञ्
अभियामः
क्तिन्
अभियतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः