कृदन्तरूपाणि - उप + सम् + यम् - यमँ उपरमे यमोऽपरिवेषणे न मित् १९५३ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपसय्ँयमनम् / उपसंयमनम्
अनीयर्
उपसय्ँयमनीयः / उपसंयमनीयः - उपसय्ँयमनीया / उपसंयमनीया
ण्वुल्
उपसय्ँयामकः / उपसंयामकः - उपसय्ँयामिका / उपसंयामिका
तुमुँन्
उपसय्ँयन्तुम् / उपसंयन्तुम्
तव्य
उपसय्ँयन्तव्यः / उपसंयन्तव्यः - उपसय्ँयन्तव्या / उपसंयन्तव्या
तृच्
उपसय्ँयन्ता / उपसंयन्ता - उपसय्ँयन्त्री / उपसंयन्त्री
ल्यप्
उपसय्ँयत्य / उपसंयत्य / उपसय्ँयम्य / उपसंयम्य
क्तवतुँ
उपसय्ँयतवान् / उपसंयतवान् - उपसय्ँयतवती / उपसंयतवती
क्त
उपसय्ँयतः / उपसंयतः - उपसय्ँयता / उपसंयता
शतृँ
उपसय्ँयच्छन् / उपसंयच्छन् - उपसय्ँयच्छन्ती / उपसंयच्छन्ती
शानच्
उपसय्ँयच्छमानः / उपसंयच्छमानः - उपसय्ँयच्छमाना / उपसंयच्छमाना
ण्यत्
उपसय्ँयाम्यः / उपसंयाम्यः - उपसय्ँयाम्या / उपसंयाम्या
अच्
उपसय्ँयमः / उपसंयमः - उपसय्ँयमा - उपसंयमा
घञ्
उपसय्ँयामः / उपसंयामः
क्तिन्
उपसय्ँयतिः / उपसंयतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः