कृदन्तरूपाणि - सम् + यम् - यमँ उपरमे यमोऽपरिवेषणे न मित् १९५३ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सय्ँयमनम् / संयमनम्
अनीयर्
सय्ँयमनीयः / संयमनीयः - सय्ँयमनीया / संयमनीया
ण्वुल्
सय्ँयामकः / संयामकः - सय्ँयामिका / संयामिका
तुमुँन्
सय्ँयन्तुम् / संयन्तुम्
तव्य
सय्ँयन्तव्यः / संयन्तव्यः - सय्ँयन्तव्या / संयन्तव्या
तृच्
सय्ँयन्ता / संयन्ता - सय्ँयन्त्री / संयन्त्री
ल्यप्
सय्ँयत्य / संयत्य / सय्ँयम्य / संयम्य
क्तवतुँ
सय्ँयतवान् / संयतवान् - सय्ँयतवती / संयतवती
क्त
सय्ँयतः / संयतः - सय्ँयता / संयता
शतृँ
सय्ँयच्छन् / संयच्छन् - सय्ँयच्छन्ती / संयच्छन्ती
शानच्
सय्ँयच्छमानः / संयच्छमानः - सय्ँयच्छमाना / संयच्छमाना
ण्यत्
सय्ँयाम्यः / संयाम्यः - सय्ँयाम्या / संयाम्या
अच्
सय्ँयमः / संयमः - सय्ँयमा - संयमा
घञ्
सय्ँयामः / संयामः
अप्
सय्ँयमः / संयमः
क्तिन्
सय्ँयतिः / संयतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः