कृदन्तरूपाणि - अप + विथ् + सन् - विथृँ याचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपविविथिषणम् / अपविवेथिषणम्
अनीयर्
अपविविथिषणीयः / अपविवेथिषणीयः - अपविविथिषणीया / अपविवेथिषणीया
ण्वुल्
अपविविथिषकः / अपविवेथिषकः - अपविविथिषिका / अपविवेथिषिका
तुमुँन्
अपविविथिषितुम् / अपविवेथिषितुम्
तव्य
अपविविथिषितव्यः / अपविवेथिषितव्यः - अपविविथिषितव्या / अपविवेथिषितव्या
तृच्
अपविविथिषिता / अपविवेथिषिता - अपविविथिषित्री / अपविवेथिषित्री
ल्यप्
अपविविथिष्य / अपविवेथिष्य
क्तवतुँ
अपविविथिषितवान् / अपविवेथिषितवान् - अपविविथिषितवती / अपविवेथिषितवती
क्त
अपविविथिषितः / अपविवेथिषितः - अपविविथिषिता / अपविवेथिषिता
शानच्
अपविविथिषमाणः / अपविवेथिषमाणः - अपविविथिषमाणा / अपविवेथिषमाणा
यत्
अपविविथिष्यः / अपविवेथिष्यः - अपविविथिष्या / अपविवेथिष्या
अच्
अपविविथिषः / अपविवेथिषः - अपविविथिषा - अपविवेथिषा
घञ्
अपविविथिषः / अपविवेथिषः
अपविविथिषा / अपविवेथिषा


सनादि प्रत्ययाः

उपसर्गाः