कृदन्तरूपाणि - विथ् + सन् - विथृँ याचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विविथिषणम् / विवेथिषणम्
अनीयर्
विविथिषणीयः / विवेथिषणीयः - विविथिषणीया / विवेथिषणीया
ण्वुल्
विविथिषकः / विवेथिषकः - विविथिषिका / विवेथिषिका
तुमुँन्
विविथिषितुम् / विवेथिषितुम्
तव्य
विविथिषितव्यः / विवेथिषितव्यः - विविथिषितव्या / विवेथिषितव्या
तृच्
विविथिषिता / विवेथिषिता - विविथिषित्री / विवेथिषित्री
क्त्वा
विविथिषित्वा / विवेथिषित्वा
क्तवतुँ
विविथिषितवान् / विवेथिषितवान् - विविथिषितवती / विवेथिषितवती
क्त
विविथिषितः / विवेथिषितः - विविथिषिता / विवेथिषिता
शानच्
विविथिषमाणः / विवेथिषमाणः - विविथिषमाणा / विवेथिषमाणा
यत्
विविथिष्यः / विवेथिष्यः - विविथिष्या / विवेथिष्या
अच्
विविथिषः / विवेथिषः - विविथिषा - विवेथिषा
घञ्
विविथिषः / विवेथिषः
विविथिषा / विवेथिषा


सनादि प्रत्ययाः

उपसर्गाः