कृदन्तरूपाणि - अप + विथ् + णिच्+सन् - विथृँ याचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपविवेथयिषणम्
अनीयर्
अपविवेथयिषणीयः - अपविवेथयिषणीया
ण्वुल्
अपविवेथयिषकः - अपविवेथयिषिका
तुमुँन्
अपविवेथयिषितुम्
तव्य
अपविवेथयिषितव्यः - अपविवेथयिषितव्या
तृच्
अपविवेथयिषिता - अपविवेथयिषित्री
ल्यप्
अपविवेथयिष्य
क्तवतुँ
अपविवेथयिषितवान् - अपविवेथयिषितवती
क्त
अपविवेथयिषितः - अपविवेथयिषिता
शतृँ
अपविवेथयिषन् - अपविवेथयिषन्ती
शानच्
अपविवेथयिषमाणः - अपविवेथयिषमाणा
यत्
अपविवेथयिष्यः - अपविवेथयिष्या
अच्
अपविवेथयिषः - अपविवेथयिषा
घञ्
अपविवेथयिषः
अपविवेथयिषा


सनादि प्रत्ययाः

उपसर्गाः