कृदन्तरूपाणि - उत् + विथ् + सन् - विथृँ याचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्विविथिषणम् / उद्विवेथिषणम्
अनीयर्
उद्विविथिषणीयः / उद्विवेथिषणीयः - उद्विविथिषणीया / उद्विवेथिषणीया
ण्वुल्
उद्विविथिषकः / उद्विवेथिषकः - उद्विविथिषिका / उद्विवेथिषिका
तुमुँन्
उद्विविथिषितुम् / उद्विवेथिषितुम्
तव्य
उद्विविथिषितव्यः / उद्विवेथिषितव्यः - उद्विविथिषितव्या / उद्विवेथिषितव्या
तृच्
उद्विविथिषिता / उद्विवेथिषिता - उद्विविथिषित्री / उद्विवेथिषित्री
ल्यप्
उद्विविथिष्य / उद्विवेथिष्य
क्तवतुँ
उद्विविथिषितवान् / उद्विवेथिषितवान् - उद्विविथिषितवती / उद्विवेथिषितवती
क्त
उद्विविथिषितः / उद्विवेथिषितः - उद्विविथिषिता / उद्विवेथिषिता
शानच्
उद्विविथिषमाणः / उद्विवेथिषमाणः - उद्विविथिषमाणा / उद्विवेथिषमाणा
यत्
उद्विविथिष्यः / उद्विवेथिष्यः - उद्विविथिष्या / उद्विवेथिष्या
अच्
उद्विविथिषः / उद्विवेथिषः - उद्विविथिषा - उद्विवेथिषा
घञ्
उद्विविथिषः / उद्विवेथिषः
उद्विविथिषा / उद्विवेथिषा


सनादि प्रत्ययाः

उपसर्गाः