कृदन्तरूपाणि - अति + विथ् + सन् - विथृँ याचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिविविथिषणम् / अतिविवेथिषणम्
अनीयर्
अतिविविथिषणीयः / अतिविवेथिषणीयः - अतिविविथिषणीया / अतिविवेथिषणीया
ण्वुल्
अतिविविथिषकः / अतिविवेथिषकः - अतिविविथिषिका / अतिविवेथिषिका
तुमुँन्
अतिविविथिषितुम् / अतिविवेथिषितुम्
तव्य
अतिविविथिषितव्यः / अतिविवेथिषितव्यः - अतिविविथिषितव्या / अतिविवेथिषितव्या
तृच्
अतिविविथिषिता / अतिविवेथिषिता - अतिविविथिषित्री / अतिविवेथिषित्री
ल्यप्
अतिविविथिष्य / अतिविवेथिष्य
क्तवतुँ
अतिविविथिषितवान् / अतिविवेथिषितवान् - अतिविविथिषितवती / अतिविवेथिषितवती
क्त
अतिविविथिषितः / अतिविवेथिषितः - अतिविविथिषिता / अतिविवेथिषिता
शानच्
अतिविविथिषमाणः / अतिविवेथिषमाणः - अतिविविथिषमाणा / अतिविवेथिषमाणा
यत्
अतिविविथिष्यः / अतिविवेथिष्यः - अतिविविथिष्या / अतिविवेथिष्या
अच्
अतिविविथिषः / अतिविवेथिषः - अतिविविथिषा - अतिविवेथिषा
घञ्
अतिविविथिषः / अतिविवेथिषः
अतिविविथिषा / अतिविवेथिषा


सनादि प्रत्ययाः

उपसर्गाः