कृदन्तरूपाणि - अप + लिख् - लिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपलेखनम्
अनीयर्
अपलेखनीयः - अपलेखनीया
ण्वुल्
अपलेखकः - अपलेखिका
तुमुँन्
अपलेखितुम्
तव्य
अपलेखितव्यः - अपलेखितव्या
तृच्
अपलेखिता - अपलेखित्री
ल्यप्
अपलिख्य
क्तवतुँ
अपलिखितवान् - अपलिखितवती
क्त
अपलिखितः - अपलिखिता
शतृँ
अपलेखन् - अपलेखन्ती
ण्यत्
अपलेख्यः - अपलेख्या
घञ्
अपलेखः
अपलिखः - अपलिखा
अङ्
अपरेखा / अपलेखा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः