कृदन्तरूपाणि - सम् + लिख् - लिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलेखनम् / संलेखनम्
अनीयर्
सल्ँलेखनीयः / संलेखनीयः - सल्ँलेखनीया / संलेखनीया
ण्वुल्
सल्ँलेखकः / संलेखकः - सल्ँलेखिका / संलेखिका
तुमुँन्
सल्ँलेखितुम् / संलेखितुम्
तव्य
सल्ँलेखितव्यः / संलेखितव्यः - सल्ँलेखितव्या / संलेखितव्या
तृच्
सल्ँलेखिता / संलेखिता - सल्ँलेखित्री / संलेखित्री
ल्यप्
सल्ँलिख्य / संलिख्य
क्तवतुँ
सल्ँलिखितवान् / संलिखितवान् - सल्ँलिखितवती / संलिखितवती
क्त
सल्ँलिखितः / संलिखितः - सल्ँलिखिता / संलिखिता
शतृँ
सल्ँलेखन् / संलेखन् - सल्ँलेखन्ती / संलेखन्ती
ण्यत्
सल्ँलेख्यः / संलेख्यः - सल्ँलेख्या / संलेख्या
घञ्
सल्ँलेखः / संलेखः
सल्ँलिखः / संलिखः - सल्ँलिखा / संलिखा
अङ्
संरेखा / सल्ँलेखा / संलेखा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः