कृदन्तरूपाणि - वि + लिख् - लिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विलेखनम्
अनीयर्
विलेखनीयः - विलेखनीया
ण्वुल्
विलेखकः - विलेखिका
तुमुँन्
विलेखितुम्
तव्य
विलेखितव्यः - विलेखितव्या
तृच्
विलेखिता - विलेखित्री
ल्यप्
विलिख्य
क्तवतुँ
विलिखितवान् - विलिखितवती
क्त
विलिखितः - विलिखिता
शतृँ
विलेखन् - विलेखन्ती
ण्यत्
विलेख्यः - विलेख्या
घञ्
विलेखः
विलिखः - विलिखा
अङ्
विरेखा / विलेखा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः