कृदन्तरूपाणि - अभि + लिख् - लिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिलेखनम्
अनीयर्
अभिलेखनीयः - अभिलेखनीया
ण्वुल्
अभिलेखकः - अभिलेखिका
तुमुँन्
अभिलेखितुम्
तव्य
अभिलेखितव्यः - अभिलेखितव्या
तृच्
अभिलेखिता - अभिलेखित्री
ल्यप्
अभिलिख्य
क्तवतुँ
अभिलिखितवान् - अभिलिखितवती
क्त
अभिलिखितः - अभिलिखिता
शतृँ
अभिलेखन् - अभिलेखन्ती
ण्यत्
अभिलेख्यः - अभिलेख्या
घञ्
अभिलेखः
अभिलिखः - अभिलिखा
अङ्
अभिरेखा / अभिलेखा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः