कृदन्तरूपाणि - नि + लिख् - लिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निलेखनम्
अनीयर्
निलेखनीयः - निलेखनीया
ण्वुल्
निलेखकः - निलेखिका
तुमुँन्
निलेखितुम्
तव्य
निलेखितव्यः - निलेखितव्या
तृच्
निलेखिता - निलेखित्री
ल्यप्
निलिख्य
क्तवतुँ
निलिखितवान् - निलिखितवती
क्त
निलिखितः - निलिखिता
शतृँ
निलेखन् - निलेखन्ती
ण्यत्
निलेख्यः - निलेख्या
घञ्
निलेखः
निलिखः - निलिखा
अङ्
निरेखा / निलेखा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः