कृदन्तरूपाणि - अप + मङ्ख् + सन् - मखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपमिमङ्खिषणम्
अनीयर्
अपमिमङ्खिषणीयः - अपमिमङ्खिषणीया
ण्वुल्
अपमिमङ्खिषकः - अपमिमङ्खिषिका
तुमुँन्
अपमिमङ्खिषितुम्
तव्य
अपमिमङ्खिषितव्यः - अपमिमङ्खिषितव्या
तृच्
अपमिमङ्खिषिता - अपमिमङ्खिषित्री
ल्यप्
अपमिमङ्खिष्य
क्तवतुँ
अपमिमङ्खिषितवान् - अपमिमङ्खिषितवती
क्त
अपमिमङ्खिषितः - अपमिमङ्खिषिता
शतृँ
अपमिमङ्खिषन् - अपमिमङ्खिषन्ती
यत्
अपमिमङ्खिष्यः - अपमिमङ्खिष्या
अच्
अपमिमङ्खिषः - अपमिमङ्खिषा
घञ्
अपमिमङ्खिषः
अपमिमङ्खिषा


सनादि प्रत्ययाः

उपसर्गाः