कृदन्तरूपाणि - सम् + मङ्ख् + सन् - मखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मिमङ्खिषणम् / संमिमङ्खिषणम्
अनीयर्
सम्मिमङ्खिषणीयः / संमिमङ्खिषणीयः - सम्मिमङ्खिषणीया / संमिमङ्खिषणीया
ण्वुल्
सम्मिमङ्खिषकः / संमिमङ्खिषकः - सम्मिमङ्खिषिका / संमिमङ्खिषिका
तुमुँन्
सम्मिमङ्खिषितुम् / संमिमङ्खिषितुम्
तव्य
सम्मिमङ्खिषितव्यः / संमिमङ्खिषितव्यः - सम्मिमङ्खिषितव्या / संमिमङ्खिषितव्या
तृच्
सम्मिमङ्खिषिता / संमिमङ्खिषिता - सम्मिमङ्खिषित्री / संमिमङ्खिषित्री
ल्यप्
सम्मिमङ्खिष्य / संमिमङ्खिष्य
क्तवतुँ
सम्मिमङ्खिषितवान् / संमिमङ्खिषितवान् - सम्मिमङ्खिषितवती / संमिमङ्खिषितवती
क्त
सम्मिमङ्खिषितः / संमिमङ्खिषितः - सम्मिमङ्खिषिता / संमिमङ्खिषिता
शतृँ
सम्मिमङ्खिषन् / संमिमङ्खिषन् - सम्मिमङ्खिषन्ती / संमिमङ्खिषन्ती
यत्
सम्मिमङ्खिष्यः / संमिमङ्खिष्यः - सम्मिमङ्खिष्या / संमिमङ्खिष्या
अच्
सम्मिमङ्खिषः / संमिमङ्खिषः - सम्मिमङ्खिषा - संमिमङ्खिषा
घञ्
सम्मिमङ्खिषः / संमिमङ्खिषः
सम्मिमङ्खिषा / संमिमङ्खिषा


सनादि प्रत्ययाः

उपसर्गाः