कृदन्तरूपाणि - सम् + मङ्ख् - मखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मङ्खनम् / संमङ्खनम्
अनीयर्
सम्मङ्खनीयः / संमङ्खनीयः - सम्मङ्खनीया / संमङ्खनीया
ण्वुल्
सम्मङ्खकः / संमङ्खकः - सम्मङ्खिका / संमङ्खिका
तुमुँन्
सम्मङ्खितुम् / संमङ्खितुम्
तव्य
सम्मङ्खितव्यः / संमङ्खितव्यः - सम्मङ्खितव्या / संमङ्खितव्या
तृच्
सम्मङ्खिता / संमङ्खिता - सम्मङ्खित्री / संमङ्खित्री
ल्यप्
सम्मङ्ख्य / संमङ्ख्य
क्तवतुँ
सम्मङ्खितवान् / संमङ्खितवान् - सम्मङ्खितवती / संमङ्खितवती
क्त
सम्मङ्खितः / संमङ्खितः - सम्मङ्खिता / संमङ्खिता
शतृँ
सम्मङ्खन् / संमङ्खन् - सम्मङ्खन्ती / संमङ्खन्ती
ण्यत्
सम्मङ्ख्यः / संमङ्ख्यः - सम्मङ्ख्या / संमङ्ख्या
अच्
सम्मङ्खः / संमङ्खः - सम्मङ्खा - संमङ्खा
घञ्
सम्मङ्खः / संमङ्खः
सम्मङ्खा / संमङ्खा


सनादि प्रत्ययाः

उपसर्गाः