कृदन्तरूपाणि - अप + मङ्ख् + णिच् - मखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपमङ्खनम्
अनीयर्
अपमङ्खनीयः - अपमङ्खनीया
ण्वुल्
अपमङ्खकः - अपमङ्खिका
तुमुँन्
अपमङ्खयितुम्
तव्य
अपमङ्खयितव्यः - अपमङ्खयितव्या
तृच्
अपमङ्खयिता - अपमङ्खयित्री
ल्यप्
अपमङ्ख्य
क्तवतुँ
अपमङ्खितवान् - अपमङ्खितवती
क्त
अपमङ्खितः - अपमङ्खिता
शतृँ
अपमङ्खयन् - अपमङ्खयन्ती
शानच्
अपमङ्खयमानः - अपमङ्खयमाना
यत्
अपमङ्ख्यः - अपमङ्ख्या
अच्
अपमङ्खः - अपमङ्खा
युच्
अपमङ्खना


सनादि प्रत्ययाः

उपसर्गाः