कृदन्तरूपाणि - प्र + मङ्ख् + णिच् - मखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रमङ्खनम्
अनीयर्
प्रमङ्खनीयः - प्रमङ्खनीया
ण्वुल्
प्रमङ्खकः - प्रमङ्खिका
तुमुँन्
प्रमङ्खयितुम्
तव्य
प्रमङ्खयितव्यः - प्रमङ्खयितव्या
तृच्
प्रमङ्खयिता - प्रमङ्खयित्री
ल्यप्
प्रमङ्ख्य
क्तवतुँ
प्रमङ्खितवान् - प्रमङ्खितवती
क्त
प्रमङ्खितः - प्रमङ्खिता
शतृँ
प्रमङ्खयन् - प्रमङ्खयन्ती
शानच्
प्रमङ्खयमानः - प्रमङ्खयमाना
यत्
प्रमङ्ख्यः - प्रमङ्ख्या
अच्
प्रमङ्खः - प्रमङ्खा
युच्
प्रमङ्खना


सनादि प्रत्ययाः

उपसर्गाः