कृदन्तरूपाणि - प्र + मङ्ख् + णिच्+सन् - मखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रमिमङ्खयिषणम्
अनीयर्
प्रमिमङ्खयिषणीयः - प्रमिमङ्खयिषणीया
ण्वुल्
प्रमिमङ्खयिषकः - प्रमिमङ्खयिषिका
तुमुँन्
प्रमिमङ्खयिषितुम्
तव्य
प्रमिमङ्खयिषितव्यः - प्रमिमङ्खयिषितव्या
तृच्
प्रमिमङ्खयिषिता - प्रमिमङ्खयिषित्री
ल्यप्
प्रमिमङ्खयिष्य
क्तवतुँ
प्रमिमङ्खयिषितवान् - प्रमिमङ्खयिषितवती
क्त
प्रमिमङ्खयिषितः - प्रमिमङ्खयिषिता
शतृँ
प्रमिमङ्खयिषन् - प्रमिमङ्खयिषन्ती
शानच्
प्रमिमङ्खयिषमाणः - प्रमिमङ्खयिषमाणा
यत्
प्रमिमङ्खयिष्यः - प्रमिमङ्खयिष्या
अच्
प्रमिमङ्खयिषः - प्रमिमङ्खयिषा
घञ्
प्रमिमङ्खयिषः
प्रमिमङ्खयिषा


सनादि प्रत्ययाः

उपसर्गाः