कृदन्तरूपाणि - अप + मङ्ख् + णिच्+सन् - मखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपमिमङ्खयिषणम्
अनीयर्
अपमिमङ्खयिषणीयः - अपमिमङ्खयिषणीया
ण्वुल्
अपमिमङ्खयिषकः - अपमिमङ्खयिषिका
तुमुँन्
अपमिमङ्खयिषितुम्
तव्य
अपमिमङ्खयिषितव्यः - अपमिमङ्खयिषितव्या
तृच्
अपमिमङ्खयिषिता - अपमिमङ्खयिषित्री
ल्यप्
अपमिमङ्खयिष्य
क्तवतुँ
अपमिमङ्खयिषितवान् - अपमिमङ्खयिषितवती
क्त
अपमिमङ्खयिषितः - अपमिमङ्खयिषिता
शतृँ
अपमिमङ्खयिषन् - अपमिमङ्खयिषन्ती
शानच्
अपमिमङ्खयिषमाणः - अपमिमङ्खयिषमाणा
यत्
अपमिमङ्खयिष्यः - अपमिमङ्खयिष्या
अच्
अपमिमङ्खयिषः - अपमिमङ्खयिषा
घञ्
अपमिमङ्खयिषः
अपमिमङ्खयिषा


सनादि प्रत्ययाः

उपसर्गाः