कृदन्तरूपाणि - अप + मङ्ख् + यङ्लुक् - मखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपमामङ्खनम्
अनीयर्
अपमामङ्खनीयः - अपमामङ्खनीया
ण्वुल्
अपमामङ्खकः - अपमामङ्खिका
तुमुँन्
अपमामङ्खितुम्
तव्य
अपमामङ्खितव्यः - अपमामङ्खितव्या
तृच्
अपमामङ्खिता - अपमामङ्खित्री
ल्यप्
अपमामङ्ख्य
क्तवतुँ
अपमामङ्खितवान् - अपमामङ्खितवती
क्त
अपमामङ्खितः - अपमामङ्खिता
शतृँ
अपमामङ्खन् - अपमामङ्खती
ण्यत्
अपमामङ्ख्यः - अपमामङ्ख्या
अच्
अपमामङ्खः - अपमामङ्खा
घञ्
अपमामङ्खः
अपमामङ्खा


सनादि प्रत्ययाः

उपसर्गाः