कृदन्तरूपाणि - अनु + वृक् + यङ् + सन् + णिच् - वृकँ आदाने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुवरीवृक्येषणम्
अनीयर्
अनुवरीवृक्येषणीयः - अनुवरीवृक्येषणीया
ण्वुल्
अनुवरीवृक्येषकः - अनुवरीवृक्येषिका
तुमुँन्
अनुवरीवृक्येषयितुम्
तव्य
अनुवरीवृक्येषयितव्यः - अनुवरीवृक्येषयितव्या
तृच्
अनुवरीवृक्येषयिता - अनुवरीवृक्येषयित्री
ल्यप्
अनुवरीवृक्येष्य
क्तवतुँ
अनुवरीवृक्येषितवान् - अनुवरीवृक्येषितवती
क्त
अनुवरीवृक्येषितः - अनुवरीवृक्येषिता
शतृँ
अनुवरीवृक्येषयन् - अनुवरीवृक्येषयन्ती
शानच्
अनुवरीवृक्येषयमाणः - अनुवरीवृक्येषयमाणा
यत्
अनुवरीवृक्येष्यः - अनुवरीवृक्येष्या
अच्
अनुवरीवृक्येषः - अनुवरीवृक्येषा
घञ्
अनुवरीवृक्येषः
अनुवरीवृक्येषा


सनादि प्रत्ययाः

उपसर्गाः