कृदन्तरूपाणि - वृक् + यङ् + सन् + णिच् - वृकँ आदाने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वरीवृक्येषणम्
अनीयर्
वरीवृक्येषणीयः - वरीवृक्येषणीया
ण्वुल्
वरीवृक्येषकः - वरीवृक्येषिका
तुमुँन्
वरीवृक्येषयितुम्
तव्य
वरीवृक्येषयितव्यः - वरीवृक्येषयितव्या
तृच्
वरीवृक्येषयिता - वरीवृक्येषयित्री
क्त्वा
वरीवृक्येषयित्वा
क्तवतुँ
वरीवृक्येषितवान् - वरीवृक्येषितवती
क्त
वरीवृक्येषितः - वरीवृक्येषिता
शतृँ
वरीवृक्येषयन् - वरीवृक्येषयन्ती
शानच्
वरीवृक्येषयमाणः - वरीवृक्येषयमाणा
यत्
वरीवृक्येष्यः - वरीवृक्येष्या
अच्
वरीवृक्येषः - वरीवृक्येषा
घञ्
वरीवृक्येषः
वरीवृक्येषा


सनादि प्रत्ययाः

उपसर्गाः