कृदन्तरूपाणि - उत् + वृक् + यङ् + सन् + णिच् - वृकँ आदाने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्वरीवृक्येषणम्
अनीयर्
उद्वरीवृक्येषणीयः - उद्वरीवृक्येषणीया
ण्वुल्
उद्वरीवृक्येषकः - उद्वरीवृक्येषिका
तुमुँन्
उद्वरीवृक्येषयितुम्
तव्य
उद्वरीवृक्येषयितव्यः - उद्वरीवृक्येषयितव्या
तृच्
उद्वरीवृक्येषयिता - उद्वरीवृक्येषयित्री
ल्यप्
उद्वरीवृक्येष्य
क्तवतुँ
उद्वरीवृक्येषितवान् - उद्वरीवृक्येषितवती
क्त
उद्वरीवृक्येषितः - उद्वरीवृक्येषिता
शतृँ
उद्वरीवृक्येषयन् - उद्वरीवृक्येषयन्ती
शानच्
उद्वरीवृक्येषयमाणः - उद्वरीवृक्येषयमाणा
यत्
उद्वरीवृक्येष्यः - उद्वरीवृक्येष्या
अच्
उद्वरीवृक्येषः - उद्वरीवृक्येषा
घञ्
उद्वरीवृक्येषः
उद्वरीवृक्येषा


सनादि प्रत्ययाः

उपसर्गाः