कृदन्तरूपाणि - वृक् + यङ् - वृकँ आदाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वरीवृकणम्
अनीयर्
वरीवृकणीयः - वरीवृकणीया
ण्वुल्
वरीवृककः - वरीवृकिका
तुमुँन्
वरीवृकितुम्
तव्य
वरीवृकितव्यः - वरीवृकितव्या
तृच्
वरीवृकिता - वरीवृकित्री
क्त्वा
वरीवृकित्वा
क्तवतुँ
वरीवृकितवान् - वरीवृकितवती
क्त
वरीवृकितः - वरीवृकिता
शानच्
वरीवृक्यमाणः - वरीवृक्यमाणा
यत्
वरीवृक्यः - वरीवृक्या
घञ्
वरीवृकः
वरीवृका


सनादि प्रत्ययाः

उपसर्गाः