कृदन्तरूपाणि - अनु + वृक् + यङ्लुक् - वृकँ आदाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुवरीवर्कणम् / अनुवरिवर्कणम् / अनुवर्वर्कणम्
अनीयर्
अनुवरीवर्कणीयः / अनुवरिवर्कणीयः / अनुवर्वर्कणीयः - अनुवरीवर्कणीया / अनुवरिवर्कणीया / अनुवर्वर्कणीया
ण्वुल्
अनुवरीवर्ककः / अनुवरिवर्ककः / अनुवर्वर्ककः - अनुवरीवर्किका / अनुवरिवर्किका / अनुवर्वर्किका
तुमुँन्
अनुवरीवर्कितुम् / अनुवरिवर्कितुम् / अनुवर्वर्कितुम्
तव्य
अनुवरीवर्कितव्यः / अनुवरिवर्कितव्यः / अनुवर्वर्कितव्यः - अनुवरीवर्कितव्या / अनुवरिवर्कितव्या / अनुवर्वर्कितव्या
तृच्
अनुवरीवर्किता / अनुवरिवर्किता / अनुवर्वर्किता - अनुवरीवर्कित्री / अनुवरिवर्कित्री / अनुवर्वर्कित्री
ल्यप्
अनुवरीवृक्य / अनुवरिवृक्य / अनुवर्वृक्य
क्तवतुँ
अनुवरीवृकितवान् / अनुवरिवृकितवान् / अनुवर्वृकितवान् - अनुवरीवृकितवती / अनुवरिवृकितवती / अनुवर्वृकितवती
क्त
अनुवरीवृकितः / अनुवरिवृकितः / अनुवर्वृकितः - अनुवरीवृकिता / अनुवरिवृकिता / अनुवर्वृकिता
शतृँ
अनुवरीवृकन् / अनुवरिवृकन् / अनुवर्वृकन् - अनुवरीवृकती / अनुवरिवृकती / अनुवर्वृकती
क्यप्
अनुवरीवृक्यः / अनुवरिवृक्यः / अनुवर्वृक्यः - अनुवरीवृक्या / अनुवरिवृक्या / अनुवर्वृक्या
घञ्
अनुवरीवर्कः / अनुवरिवर्कः / अनुवर्वर्कः
अनुवरीवृकः / अनुवरिवृकः / अनुवर्वृकः - अनुवरीवृका / अनुवरिवृका / अनुवर्वृका
अनुवरीवर्का / अनुवरिवर्का / अनुवर्वर्का


सनादि प्रत्ययाः

उपसर्गाः