कृदन्तरूपाणि - अप + वृक् + यङ्लुक् - वृकँ आदाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपवरीवर्कणम् / अपवरिवर्कणम् / अपवर्वर्कणम्
अनीयर्
अपवरीवर्कणीयः / अपवरिवर्कणीयः / अपवर्वर्कणीयः - अपवरीवर्कणीया / अपवरिवर्कणीया / अपवर्वर्कणीया
ण्वुल्
अपवरीवर्ककः / अपवरिवर्ककः / अपवर्वर्ककः - अपवरीवर्किका / अपवरिवर्किका / अपवर्वर्किका
तुमुँन्
अपवरीवर्कितुम् / अपवरिवर्कितुम् / अपवर्वर्कितुम्
तव्य
अपवरीवर्कितव्यः / अपवरिवर्कितव्यः / अपवर्वर्कितव्यः - अपवरीवर्कितव्या / अपवरिवर्कितव्या / अपवर्वर्कितव्या
तृच्
अपवरीवर्किता / अपवरिवर्किता / अपवर्वर्किता - अपवरीवर्कित्री / अपवरिवर्कित्री / अपवर्वर्कित्री
ल्यप्
अपवरीवृक्य / अपवरिवृक्य / अपवर्वृक्य
क्तवतुँ
अपवरीवृकितवान् / अपवरिवृकितवान् / अपवर्वृकितवान् - अपवरीवृकितवती / अपवरिवृकितवती / अपवर्वृकितवती
क्त
अपवरीवृकितः / अपवरिवृकितः / अपवर्वृकितः - अपवरीवृकिता / अपवरिवृकिता / अपवर्वृकिता
शतृँ
अपवरीवृकन् / अपवरिवृकन् / अपवर्वृकन् - अपवरीवृकती / अपवरिवृकती / अपवर्वृकती
क्यप्
अपवरीवृक्यः / अपवरिवृक्यः / अपवर्वृक्यः - अपवरीवृक्या / अपवरिवृक्या / अपवर्वृक्या
घञ्
अपवरीवर्कः / अपवरिवर्कः / अपवर्वर्कः
अपवरीवृकः / अपवरिवृकः / अपवर्वृकः - अपवरीवृका / अपवरिवृका / अपवर्वृका
अपवरीवर्का / अपवरिवर्का / अपवर्वर्का


सनादि प्रत्ययाः

उपसर्गाः