कृदन्तरूपाणि - अप + वृक् + णिच्+सन् - वृकँ आदाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपविवर्कयिषणम्
अनीयर्
अपविवर्कयिषणीयः - अपविवर्कयिषणीया
ण्वुल्
अपविवर्कयिषकः - अपविवर्कयिषिका
तुमुँन्
अपविवर्कयिषितुम्
तव्य
अपविवर्कयिषितव्यः - अपविवर्कयिषितव्या
तृच्
अपविवर्कयिषिता - अपविवर्कयिषित्री
ल्यप्
अपविवर्कयिष्य
क्तवतुँ
अपविवर्कयिषितवान् - अपविवर्कयिषितवती
क्त
अपविवर्कयिषितः - अपविवर्कयिषिता
शतृँ
अपविवर्कयिषन् - अपविवर्कयिषन्ती
शानच्
अपविवर्कयिषमाणः - अपविवर्कयिषमाणा
यत्
अपविवर्कयिष्यः - अपविवर्कयिष्या
अच्
अपविवर्कयिषः - अपविवर्कयिषा
घञ्
अपविवर्कयिषः
अपविवर्कयिषा


सनादि प्रत्ययाः

उपसर्गाः