कृदन्तरूपाणि - अनु + वृक् + णिच्+सन् - वृकँ आदाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुविवर्कयिषणम्
अनीयर्
अनुविवर्कयिषणीयः - अनुविवर्कयिषणीया
ण्वुल्
अनुविवर्कयिषकः - अनुविवर्कयिषिका
तुमुँन्
अनुविवर्कयिषितुम्
तव्य
अनुविवर्कयिषितव्यः - अनुविवर्कयिषितव्या
तृच्
अनुविवर्कयिषिता - अनुविवर्कयिषित्री
ल्यप्
अनुविवर्कयिष्य
क्तवतुँ
अनुविवर्कयिषितवान् - अनुविवर्कयिषितवती
क्त
अनुविवर्कयिषितः - अनुविवर्कयिषिता
शतृँ
अनुविवर्कयिषन् - अनुविवर्कयिषन्ती
शानच्
अनुविवर्कयिषमाणः - अनुविवर्कयिषमाणा
यत्
अनुविवर्कयिष्यः - अनुविवर्कयिष्या
अच्
अनुविवर्कयिषः - अनुविवर्कयिषा
घञ्
अनुविवर्कयिषः
अनुविवर्कयिषा


सनादि प्रत्ययाः

उपसर्गाः