कृदन्तरूपाणि - अधि + त्रख् + यङ् - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधितात्रखणम्
अनीयर्
अधितात्रखणीयः - अधितात्रखणीया
ण्वुल्
अधितात्रखकः - अधितात्रखिका
तुमुँन्
अधितात्रखितुम्
तव्य
अधितात्रखितव्यः - अधितात्रखितव्या
तृच्
अधितात्रखिता - अधितात्रखित्री
ल्यप्
अधितात्रख्य
क्तवतुँ
अधितात्रखितवान् - अधितात्रखितवती
क्त
अधितात्रखितः - अधितात्रखिता
शानच्
अधितात्रख्यमाणः - अधितात्रख्यमाणा
यत्
अधितात्रख्यः - अधितात्रख्या
घञ्
अधितात्रखः
अधितात्रखा


सनादि प्रत्ययाः

उपसर्गाः