कृदन्तरूपाणि - अप + त्रख् + यङ् - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपतात्रखणम्
अनीयर्
अपतात्रखणीयः - अपतात्रखणीया
ण्वुल्
अपतात्रखकः - अपतात्रखिका
तुमुँन्
अपतात्रखितुम्
तव्य
अपतात्रखितव्यः - अपतात्रखितव्या
तृच्
अपतात्रखिता - अपतात्रखित्री
ल्यप्
अपतात्रख्य
क्तवतुँ
अपतात्रखितवान् - अपतात्रखितवती
क्त
अपतात्रखितः - अपतात्रखिता
शानच्
अपतात्रख्यमाणः - अपतात्रख्यमाणा
यत्
अपतात्रख्यः - अपतात्रख्या
घञ्
अपतात्रखः
अपतात्रखा


सनादि प्रत्ययाः

उपसर्गाः