कृदन्तरूपाणि - अति + त्रख् + यङ् - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतितात्रखणम्
अनीयर्
अतितात्रखणीयः - अतितात्रखणीया
ण्वुल्
अतितात्रखकः - अतितात्रखिका
तुमुँन्
अतितात्रखितुम्
तव्य
अतितात्रखितव्यः - अतितात्रखितव्या
तृच्
अतितात्रखिता - अतितात्रखित्री
ल्यप्
अतितात्रख्य
क्तवतुँ
अतितात्रखितवान् - अतितात्रखितवती
क्त
अतितात्रखितः - अतितात्रखिता
शानच्
अतितात्रख्यमाणः - अतितात्रख्यमाणा
यत्
अतितात्रख्यः - अतितात्रख्या
घञ्
अतितात्रखः
अतितात्रखा


सनादि प्रत्ययाः

उपसर्गाः