कृदन्तरूपाणि - अति + त्रख् + सन् - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतितित्रखिषणम्
अनीयर्
अतितित्रखिषणीयः - अतितित्रखिषणीया
ण्वुल्
अतितित्रखिषकः - अतितित्रखिषिका
तुमुँन्
अतितित्रखिषितुम्
तव्य
अतितित्रखिषितव्यः - अतितित्रखिषितव्या
तृच्
अतितित्रखिषिता - अतितित्रखिषित्री
ल्यप्
अतितित्रखिष्य
क्तवतुँ
अतितित्रखिषितवान् - अतितित्रखिषितवती
क्त
अतितित्रखिषितः - अतितित्रखिषिता
शतृँ
अतितित्रखिषन् - अतितित्रखिषन्ती
यत्
अतितित्रखिष्यः - अतितित्रखिष्या
अच्
अतितित्रखिषः - अतितित्रखिषा
घञ्
अतितित्रखिषः
अतितित्रखिषा


सनादि प्रत्ययाः

उपसर्गाः