कृदन्तरूपाणि - अधि + त्रख् + यङ्लुक् - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधितात्रखणम्
अनीयर्
अधितात्रखणीयः - अधितात्रखणीया
ण्वुल्
अधितात्राखकः - अधितात्राखिका
तुमुँन्
अधितात्रखितुम्
तव्य
अधितात्रखितव्यः - अधितात्रखितव्या
तृच्
अधितात्रखिता - अधितात्रखित्री
ल्यप्
अधितात्रख्य
क्तवतुँ
अधितात्रखितवान् - अधितात्रखितवती
क्त
अधितात्रखितः - अधितात्रखिता
शतृँ
अधितात्रखन् - अधितात्रखती
ण्यत्
अधितात्राख्यः - अधितात्राख्या
अच्
अधितात्रखः - अधितात्रखा
घञ्
अधितात्राखः
अधितात्रखा


सनादि प्रत्ययाः

उपसर्गाः