सम् + वख् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समवाखीत् / समवाखीद् / समवखीत् / समवखीद्
समवाखिष्टाम् / समवखिष्टाम्
समवाखिषुः / समवखिषुः
मध्यम
समवाखीः / समवखीः
समवाखिष्टम् / समवखिष्टम्
समवाखिष्ट / समवखिष्ट
उत्तम
समवाखिषम् / समवखिषम्
समवाखिष्व / समवखिष्व
समवाखिष्म / समवखिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समवाखि
समवखिषाताम्
समवखिषत
मध्यम
समवखिष्ठाः
समवखिषाथाम्
समवखिढ्वम्
उत्तम
समवखिषि
समवखिष्वहि
समवखिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः