वख् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवाखीत् / अवाखीद् / अवखीत् / अवखीद्
अवाखिष्टाम् / अवखिष्टाम्
अवाखिषुः / अवखिषुः
मध्यम
अवाखीः / अवखीः
अवाखिष्टम् / अवखिष्टम्
अवाखिष्ट / अवखिष्ट
उत्तम
अवाखिषम् / अवखिषम्
अवाखिष्व / अवखिष्व
अवाखिष्म / अवखिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवाखि
अवखिषाताम्
अवखिषत
मध्यम
अवखिष्ठाः
अवखिषाथाम्
अवखिढ्वम्
उत्तम
अवखिषि
अवखिष्वहि
अवखिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः