उत् + वख् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदवाखीत् / उदवाखीद् / उदवखीत् / उदवखीद्
उदवाखिष्टाम् / उदवखिष्टाम्
उदवाखिषुः / उदवखिषुः
मध्यम
उदवाखीः / उदवखीः
उदवाखिष्टम् / उदवखिष्टम्
उदवाखिष्ट / उदवखिष्ट
उत्तम
उदवाखिषम् / उदवखिषम्
उदवाखिष्व / उदवखिष्व
उदवाखिष्म / उदवखिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदवाखि
उदवखिषाताम्
उदवखिषत
मध्यम
उदवखिष्ठाः
उदवखिषाथाम्
उदवखिढ्वम्
उत्तम
उदवखिषि
उदवखिष्वहि
उदवखिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः