निस् + वख् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निरवाखीत् / निरवाखीद् / निरवखीत् / निरवखीद्
निरवाखिष्टाम् / निरवखिष्टाम्
निरवाखिषुः / निरवखिषुः
मध्यम
निरवाखीः / निरवखीः
निरवाखिष्टम् / निरवखिष्टम्
निरवाखिष्ट / निरवखिष्ट
उत्तम
निरवाखिषम् / निरवखिषम्
निरवाखिष्व / निरवखिष्व
निरवाखिष्म / निरवखिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरवाखि
निरवखिषाताम्
निरवखिषत
मध्यम
निरवखिष्ठाः
निरवखिषाथाम्
निरवखिढ्वम्
उत्तम
निरवखिषि
निरवखिष्वहि
निरवखिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः