अभि + वख् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यवाखीत् / अभ्यवाखीद् / अभ्यवखीत् / अभ्यवखीद्
अभ्यवाखिष्टाम् / अभ्यवखिष्टाम्
अभ्यवाखिषुः / अभ्यवखिषुः
मध्यम
अभ्यवाखीः / अभ्यवखीः
अभ्यवाखिष्टम् / अभ्यवखिष्टम्
अभ्यवाखिष्ट / अभ्यवखिष्ट
उत्तम
अभ्यवाखिषम् / अभ्यवखिषम्
अभ्यवाखिष्व / अभ्यवखिष्व
अभ्यवाखिष्म / अभ्यवखिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यवाखि
अभ्यवखिषाताम्
अभ्यवखिषत
मध्यम
अभ्यवखिष्ठाः
अभ्यवखिषाथाम्
अभ्यवखिढ्वम्
उत्तम
अभ्यवखिषि
अभ्यवखिष्वहि
अभ्यवखिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः