सम् + वख् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समवखत् / समवखद्
समवखताम्
समवखन्
मध्यम
समवखः
समवखतम्
समवखत
उत्तम
समवखम्
समवखाव
समवखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समवख्यत
समवख्येताम्
समवख्यन्त
मध्यम
समवख्यथाः
समवख्येथाम्
समवख्यध्वम्
उत्तम
समवख्ये
समवख्यावहि
समवख्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः